B 394-56 Śivamānasīpūjā

Manuscript culture infobox

Filmed in: B 394/56
Title: Śivamānasīpūjā
Dimensions: 20.5 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/1173
Remarks:

Reel No. B 394/56

Inventory No. 66247

Title Śivamānasīpūjā

Remarks

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 8.0 cm

Binding Hole

Folios 2

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śi. mā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/1173

Manuscript Features

Excerpts

Complete transcript

śrīgaṇeśāya namaḥ ||    ||

ratnaiḥ kalpitam āsanaṃ himajalaiḥ snānañ ca divyāṃbaran
nānāratnavibhūṣitaṃ mṛgamadāmodāñcitañ candanam ||
jātīcaṃpakamallikāviracitaṃ mālyañ ca dhūpan tathā
dīpaṃ deva dayānidhe tava kṛte saṅkalpitaṃ svīkuru || 1 ||

sauvarṇe navaratnakhaṇḍakhacite pātre ʼmṛtaṃ pāyasaṃ
bhakṣyaṃ pañcavidhaṃ payodadhighṛtaṃ rambhāphalaṃ pāvakam ||
śālyannaṃ vividhopamaṃ suruciraṃ karpūrakhaṇḍoj[j]valaṃ
tāmbūlaṃ manasā mayā viracitaṃ pūgaṃ juṣatvaṃ śiva || 2 ||

chatraṃ cāmarayugmapūram amitañ cādarśakaṃ mardalaṃ
bherīśaṅkhamṛdaṅgaveṇuracitaṃ nṛtyañ ca gītan tathā ||
sāṣṭāṅgapraṇatistutir viracitā hy etat samastaṃ mayā
saṅkalpena samarpitaṃ tava śiva santuṣṭaye kalpitam || 3 ||

ātmā tvaṃ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṃ gṛhaṃ
pūjā te viṣayopabhogaracanā nidrā samādhistutiḥ ||
sañcārāḥ padayoḥ pradakṣiṇāvidhiḥ stotrāṇi sarvā giro
yad yat karma karomi tad tad akhilaṃ śaṃbho tavārādhanam || 4 ||

karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ va mānasaṃ vāparādham ||
viditam aviditaṃ vā sarvam etat kṣamasva
śiva śiva karuṇābdhe śrīmahādeva śambho || 5 ||

vyāsena racitā pūjā nityaṃ yaḥ paṭhate naraḥ ||
sā eva mānasīpūjā sarvabhāvena bhāvitā || 6 ||

iti vedavyāsakṛtā śivamānasīpūjā || ❁ || (fol. 1–2)

Microfilm Details

Reel No. B 394/56

Date of Filming 14-02-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-01-2011